Original

विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम ।यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ २१ ॥

Segmented

विदुरस् तु एवम् आज्ञप्तः सर्व-वर्णान् अरिंदम यथा प्रमाणतस् विद्वान् पूजयामास धर्म-विद्

Analysis

Word Lemma Parse
विदुरस् विदुर pos=n,g=m,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
यथा यथा pos=i
प्रमाणतस् प्रमाणतस् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s