Original

यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥ २० ॥

Segmented

यथा सुखी जनः सर्वः क्षत्तः स्याद् अन्न-संयुतः तुष्येत् च यज्ञ-सदने तथा क्षिप्रम् विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्न अन्न pos=n,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s
तुष्येत् तुष् pos=v,p=3,n=s,l=vidhilin
pos=i
यज्ञ यज्ञ pos=n,comp=y
सदने सदन pos=n,g=n,c=7,n=s
तथा तथा pos=i
क्षिप्रम् क्षिप्रम् pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot