Original

सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत ।सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥ २ ॥

Segmented

सज्जम् क्रतु-वरम् राजन् काल-प्राप्तम् च भारत सौवर्णम् च कृतम् दिव्यम् लाङ्गलम् सु महाधनम्

Analysis

Word Lemma Parse
सज्जम् सज्ज pos=a,g=n,c=1,n=s
क्रतु क्रतु pos=n,comp=y
वरम् वर pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
काल काल pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
लाङ्गलम् लाङ्गल pos=n,g=n,c=1,n=s
सु सु pos=i
महाधनम् महाधन pos=a,g=n,c=1,n=s