Original

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ १९ ॥

Segmented

धृतराष्ट्रो ऽपि राज-इन्द्र संवृतः सर्व-कौरवैः हर्षेण महता युक्तो विदुरम् प्रत्यभाषत

Analysis

Word Lemma Parse
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कौरवैः कौरव pos=n,g=m,c=3,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विदुरम् विदुर pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan