Original

ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् ।मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥ १८ ॥

Segmented

ते तु अर्चिताः यथाशास्त्रम् यथावर्णम् यथाक्रमम् मुदा परमया युक्ताः प्रीत्या च अपि नरेश्वर

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
यथाशास्त्रम् यथाशास्त्रम् pos=i
यथावर्णम् यथावर्णम् pos=i
यथाक्रमम् यथाक्रमम् pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s