Original

शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् ।दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ १६ ॥

Segmented

शेषास् तु पाण्डवा राजन् न एव ऊचुः किंचिद् अप्रियम् दूतः च अपि यथावृत्तम् धार्तराष्ट्रे न्यवेदयत्

Analysis

Word Lemma Parse
शेषास् शेष pos=n,g=m,c=1,n=p
तु तु pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
दूतः दूत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan