Original

यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः ।आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ १५ ॥

Segmented

यदा क्रोध-हविः मोक्ता धार्तराष्ट्रेषु पाण्डवः आगन्तारस् तदा स्म इति वाच्यस् ते स सुयोधनः

Analysis

Word Lemma Parse
यदा यदा pos=i
क्रोध क्रोध pos=n,comp=y
हविः हविस् pos=n,g=n,c=1,n=s
मोक्ता मुच् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आगन्तारस् आगम् pos=v,p=3,n=p,l=lrt
तदा तदा pos=i
स्म स्म pos=i
इति इति pos=i
वाच्यस् वच् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s