Original

अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति ।वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ १४ ॥

Segmented

अस्त्र-शस्त्र-प्रदीप्ते ऽग्नौ यदा तम् पातयिष्यति वर्षात् त्रयोदशाद् ऊर्ध्वम् रण-सत्त्रे नर-अधिपः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
यदा यदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
पातयिष्यति पातय् pos=v,p=3,n=s,l=lrt
वर्षात् वर्ष pos=n,g=m,c=5,n=s
त्रयोदशाद् त्रयोदश pos=a,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
रण रण pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s