Original

श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् ।तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ १३ ॥

Segmented

श्रुत्वा एतत् धर्मराजस्य भीमो वचनम् अब्रवीत् तदा तु नृपतिः गन्ता धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s