Original

ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् ।अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ ११ ॥

Segmented

ततो युधिष्ठिरो राजा तत् श्रुत्वा दूत-भाषितम् अब्रवीन् नृप-शार्दूलः दिष्ट्या राजा सुयोधनः यजते क्रतु-मुख्येन पूर्वेषाम् कीर्ति-वर्धनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दूत दूत pos=n,comp=y
भाषितम् भाषित pos=n,g=n,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
क्रतु क्रतु pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s