Original

अहं तु प्रेषितो राजन्कौरवेण महात्मना ।आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ।मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ १० ॥

Segmented

अहम् तु प्रेषितो राजन् कौरवेण महात्मना आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः मनो ऽभिलषितम् राज्ञस् तम् क्रतुम् द्रष्टुम् अर्हथ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवेण कौरव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आमन्त्रयति आमन्त्रय् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽभिलषितम् अभिलष् pos=va,g=n,c=1,n=s,f=part
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat