Original

वैशंपायन उवाच ।ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह ।विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् तु शिल्पिनः सर्वे अमात्य-प्रवराः च ह विदुरः च महा-प्राज्ञः धार्तराष्ट्रे न्यवेदयत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अमात्य अमात्य pos=n,comp=y
प्रवराः प्रवर pos=a,g=m,c=1,n=p
pos=i
pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan