Original

क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः ।दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ ९ ॥

Segmented

क्षत्रियाः च महा-वीर्याः भगदत्त-पुरोगमाः दिव्य-अस्त्र-विदुषः शूराः क्षपयिष्यन्ति ते रिपून्

Analysis

Word Lemma Parse
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
भगदत्त भगदत्त pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
शूराः शूर pos=n,g=m,c=1,n=p
क्षपयिष्यन्ति क्षपय् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
रिपून् रिपु pos=n,g=m,c=2,n=p