Original

एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम ।देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ ८ ॥

Segmented

एवम् ईश्वर-संयुक्तः तव देहो नृप-उत्तम देव्या च राज-शार्दूल दिव्यस् त्वम् हि न मानुषः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ईश्वर ईश्वर pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
देहो देह pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
देव्या देवी pos=n,g=f,c=3,n=s
pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दिव्यस् दिव्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
pos=i
मानुषः मानुष pos=a,g=m,c=1,n=s