Original

अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ ।कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ॥ ७ ॥

Segmented

अस्त्रैः अभेद्यः शस्त्रैः च अपि अधःकायः च ते ऽनघ कृतः पुष्प-मयः देव्या रूपतः स्त्री-मनोहरः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अभेद्यः अभेद्य pos=a,g=m,c=1,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
अधःकायः अधःकाय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पुष्प पुष्प pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
रूपतः रूप pos=n,g=n,c=5,n=s
स्त्री स्त्री pos=n,comp=y
मनोहरः मनोहर pos=a,g=m,c=1,n=s