Original

श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप ।निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ॥ ५ ॥

Segmented

श्रूयताम् च प्रभो तत्त्वम् दिव्यताम् च आत्मनः नृप निर्माणम् च शरीरस्य ततो धैर्यम् अवाप्नुहि

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
दिव्यताम् दिव्यता pos=n,g=f,c=2,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
निर्माणम् निर्माण pos=n,g=n,c=2,n=s
pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
ततो ततस् pos=i
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot