Original

रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा ।प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ।कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ॥ ४७ ॥

Segmented

रथैः नानाविध-आकारैः हयैः गज-वरैः तथा प्रयान्तम् नृप-सिंहम् तम् अनुजग्मुः कुरु-उद्वहाः कालेन अल्पेन राजन् ते विविशुः स्व-पुरम् तदा

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
नानाविध नानाविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
तथा तथा pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
नृप नृप pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
तदा तदा pos=i