Original

दुःशासनादयश्चास्य भ्रातरः सर्व एव ते ।भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥ ४६ ॥

Segmented

दुःशासन-आदयः च अस्य भ्रातरः सर्व एव ते भूरिश्रवाः सोमदत्तो महा-राजः च बाह्लिकः

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s