Original

सुयोधनो ययावग्रे श्रिया परमया ज्वलन् ।कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ ४५ ॥

Segmented

सुयोधनो ययौ अग्रे श्रिया परमया ज्वलन् कर्णेन सार्धम् राज-इन्द्र सौबलेन च देविना

Analysis

Word Lemma Parse
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
अग्रे अग्र pos=n,g=n,c=7,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
pos=i
देविना देविन् pos=a,g=m,c=3,n=s