Original

जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् ।गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ ४४ ॥

Segmented

जय-आशीर्भिः द्विजेन्द्रैस् तु स्तूयमानो अधिराज-वत् गृह्णन्न् अञ्जलि-मालाः च धार्तराष्ट्रो जनाधिपः

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
द्विजेन्द्रैस् द्विजेन्द्र pos=n,g=m,c=3,n=p
तु तु pos=i
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
अधिराज अधिराज pos=n,comp=y
वत् वत् pos=i
गृह्णन्न् ग्रह् pos=va,g=m,c=1,n=s,f=part
अञ्जलि अञ्जलि pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
pos=i
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s