Original

गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः ।श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ॥ ४२ ॥

Segmented

गङ्गा-ओघ-प्रतिमा राजन् प्रयाता सा महा-चमूः श्वेत-छत्रैः पताकाभिः चामरैः च सुपाण्डुरैः

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रतिमा प्रतिम pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रयाता प्रया pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
चामरैः चामर pos=n,g=n,c=3,n=p
pos=i
सुपाण्डुरैः सुपाण्डुर pos=a,g=n,c=3,n=p