Original

एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा ।प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ।दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ॥ ४० ॥

Segmented

एवम् उक्तस् तु कर्णेन दैत्यानाम् वचनात् तथा प्रणिपातेन च अन्येषाम् उदतिष्ठत् सुयोधनः दैत्यानाम् तद् वचः श्रुत्वा हृदि कृत्वा स्थिराम् मतिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
वचनात् वचन pos=n,g=n,c=5,n=s
तथा तथा pos=i
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हृदि हृद् pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s