Original

नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् ।यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ ४ ॥

Segmented

नियच्छ एताम् मतिम् राजन् धर्म-अर्थ-सुख-नाशिन् यशः-प्रताप-धैर्य-घ्नीम् शत्रूणाम् हर्ष-वर्धनीम्

Analysis

Word Lemma Parse
नियच्छ नियम् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सुख सुख pos=n,comp=y
नाशिन् नाशिन् pos=a,g=f,c=2,n=s
यशः यशस् pos=n,comp=y
प्रताप प्रताप pos=n,comp=y
धैर्य धैर्य pos=n,comp=y
घ्नीम् घ्न pos=a,g=f,c=2,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनीम् वर्धन pos=a,g=f,c=2,n=s