Original

अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् ।सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ ३८ ॥

Segmented

अथ वा ते भयम् जातम् दृष्ट्वा अर्जुन-पराक्रमम् सत्यम् ते प्रतिजानामि वधिष्यामि रणे ऽर्जुनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
अर्जुन अर्जुन pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s