Original

परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः ।उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ।शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ॥ ३७ ॥

Segmented

परिष्वज्य अब्रवीत् च एनम् भुजाभ्याम् स महा-भुजः उत्तिष्ठ राजन् किम् शेषे कस्मात् शोचसि शत्रु-हन् शत्रून् प्रताप्य वीर्येण स कथम् मर्तुम् इच्छसि

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
शेषे शी pos=v,p=2,n=s,l=lat
कस्मात् pos=n,g=n,c=5,n=s
शोचसि शुच् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रताप्य प्रतापय् pos=vi
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मर्तुम् मृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat