Original

न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति ।मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ।न कालोऽद्य विषादस्य भयस्य मरणस्य वा ॥ ३६ ॥

Segmented

न मृतो जयते शत्रून् जीवन् भद्राणि पश्यति मृतस्य भद्राणि कुतः कौरवेय कुतो जयः न कालो ऽद्य विषादस्य भयस्य मरणस्य वा

Analysis

Word Lemma Parse
pos=i
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जयते जि pos=v,p=3,n=s,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
भद्राणि भद्र pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
भद्राणि भद्र pos=n,g=n,c=1,n=p
कुतः कुतस् pos=i
कौरवेय कौरवेय pos=n,g=m,c=8,n=s
कुतो कुतस् pos=i
जयः जय pos=n,g=m,c=1,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽद्य अद् pos=va,g=m,c=8,n=s,f=krtya
विषादस्य विषाद pos=n,g=m,c=6,n=s
भयस्य भय pos=n,g=n,c=6,n=s
मरणस्य मरण pos=n,g=n,c=6,n=s
वा वा pos=i