Original

दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् ।स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ ३५ ॥

Segmented

दुर्योधनम् निशा-अन्ते च कर्णो वैकर्तनो ऽब्रवीत् स्मयन्न् इव अञ्जलिम् कृत्वा पार्थिवम् हेतुमद् वचः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
निशा निशा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s