Original

भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः ।न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ।न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ॥ ३४ ॥

Segmented

भीष्म-द्रोण-कृप-आद्याः च दानव-आक्रान्त-चेतसः न तथा पाण्डु-पुत्राणाम् स्नेहवन्तो विशाम् पते न च आचचक्षे कस्मैचिद् एतद् राजा सुयोधनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
pos=i
दानव दानव pos=n,comp=y
आक्रान्त आक्रम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
स्नेहवन्तो स्नेहवत् pos=a,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s