Original

संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः ।रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ॥ ३३ ॥

Segmented

संशप्तकाः च ते वीरा राक्षस-आविष्ट-चेतसः रजः-तमोभ्याम् आक्रान्ताः फल्गुनस्य वध-एषिणः

Analysis

Word Lemma Parse
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
रजः रजस् pos=n,comp=y
तमोभ्याम् तमस् pos=n,g=n,c=3,n=d
आक्रान्ताः आक्रम् pos=va,g=m,c=1,n=p,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p