Original

कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना ।अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ॥ ३२ ॥

Segmented

कर्णो अपि आविष्ट-चित्त-आत्मा नरकस्य अन्तरात्मना अर्जुनस्य वधे क्रूराम् अकरोत् स मतिम् तदा

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
आविष्ट आविश् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नरकस्य नरक pos=n,g=m,c=6,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
क्रूराम् क्रूर pos=a,g=f,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
तदा तदा pos=i