Original

एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः ।विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ ३१ ॥

Segmented

एवम् आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः विनिर्जये पाण्डवानाम् अभवद् भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आशा आशा pos=n,g=f,c=1,n=s
दृढा दृढ pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
विनिर्जये विनिर्जय pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s