Original

कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः ।अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ ३० ॥

Segmented

कर्णम् संशप्तकांः च एव पार्थस्य अमित्र-घातिनः अमन्यत वधे युक्तान् समर्थान् च सुयोधनः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
संशप्तकांः संशप्तक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=2,n=p
अमन्यत मन् pos=v,p=3,n=s,l=lan
वधे वध pos=n,g=m,c=7,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
समर्थान् समर्थ pos=a,g=m,c=2,n=p
pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s