Original

न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ३ ॥

Segmented

न हि कार्य-विरुद्धेषु बहु-अपायेषु कर्मसु मूल-घातिन् सज्जन्ते बुद्धिमन्तो भवद्विधाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कार्य कार्य pos=n,comp=y
विरुद्धेषु विरुध् pos=va,g=n,c=7,n=p,f=part
बहु बहु pos=a,comp=y
अपायेषु अपाय pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
मूल मूल pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=7,n=p
सज्जन्ते सञ्ज् pos=v,p=3,n=p,l=lat
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p