Original

गतायामथ तस्यां तु राजा दुर्योधनस्तदा ।स्वप्नभूतमिदं सर्वमचिन्तयत भारत ।विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ॥ २९ ॥

Segmented

गतायाम् अथ तस्याम् तु राजा दुर्योधनस् तदा स्वप्न-भूतम् इदम् सर्वम् अचिन्तयत भारत विजेष्यामि रणे पाण्डून् इति तस्य अभवत् मतिः

Analysis

Word Lemma Parse
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
अथ अथ pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
स्वप्न स्वप्न pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अचिन्तयत चिन्तय् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
विजेष्यामि विजि pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मतिः मति pos=n,g=f,c=1,n=s