Original

प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च ।अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ २८ ॥

Segmented

प्रतिनिक्षिप्य तम् वीरम् कृत्या समभिपूज्य च अनुज्ञाता च राज्ञा सा तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
प्रतिनिक्षिप्य प्रतिनिक्षिप् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
कृत्या कृत्या pos=n,g=f,c=1,n=s
समभिपूज्य समभिपूजय् pos=vi
pos=i
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan