Original

स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत ।गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ २६ ॥

Segmented

स्थिराम् कृत्वा बुद्धिम् अस्य प्रियाणि उक्त्वा च भारत गम्यताम् इति अनुज्ञाय जयम् आप्नुहि च इति अथ

Analysis

Word Lemma Parse
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
उक्त्वा वच् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
अनुज्ञाय अनुज्ञा pos=vi
जयम् जय pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
pos=i
इति इति pos=i
अथ अथ pos=i