Original

वैशंपायन उवाच ।एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् ।समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ २५ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा परिष्वज्य दैत्यास् तम् राज-कुञ्जरम् समाश्वास्य च दुर्धर्षम् पुत्र-वत् दानव-ऋषभाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
परिष्वज्य परिष्वज् pos=vi
दैत्यास् दैत्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
समाश्वास्य समाश्वासय् pos=vi
pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
दानव दानव pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p