Original

गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन ।त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ २४ ॥

Segmented

गच्छ वीर न ते बुद्धिः अन्या कार्या कथंचन त्वम् अस्माकम् गतिः नित्यम् देवतानाम् च पाण्डवाः

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p