Original

असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप ।मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ।विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ॥ २३ ॥

Segmented

असपत्ना त्वया हि इयम् भोक्तव्या वसुधा नृप मा विषादम् नयस्व अस्मान् न एतत् त्वे उपपद्यते विनष्टे त्वयि च नः पक्षो हीयेत कौरव

Analysis

Word Lemma Parse
असपत्ना असपत्न pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
भोक्तव्या भुज् pos=va,g=f,c=1,n=s,f=krtya
वसुधा वसुधा pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
पक्षो पक्ष pos=n,g=m,c=1,n=s
हीयेत हा pos=v,p=3,n=s,l=vidhilin
कौरव कौरव pos=n,g=m,c=8,n=s