Original

तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः ।नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ।प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ॥ २२ ॥

Segmented

तस्माद् अस्माभिः अपि अत्र दैत्याः शत-सहस्रशस् नियुक्ता राक्षसाः च एव ये ते संशप्तका इति प्रख्यातास् ते ऽर्जुनम् वीरम् निहनिष्यन्ति मा शुचः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
अपि अपि pos=i
अत्र अत्र pos=i
दैत्याः दैत्य pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
नियुक्ता नियुज् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
संशप्तका संशप्तक pos=n,g=m,c=1,n=p
इति इति pos=i
प्रख्यातास् प्रख्या pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
निहनिष्यन्ति निहन् pos=v,p=3,n=p,l=lrt
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug