Original

ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः ।कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ २१ ॥

Segmented

ज्ञात्वा एतत् छद्मना वज्री रक्षा-अर्थम् सव्यसाचिनः कुण्डले कवचम् च एव कर्णस्य अपहरिष्यति

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
छद्मना छद्मन् pos=n,g=n,c=3,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
कुण्डले कुण्डल pos=n,g=n,c=7,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपहरिष्यति अपहृ pos=v,p=3,n=s,l=lrt