Original

स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति ।कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ॥ २० ॥

Segmented

स ते विक्रम-शौण्डीरः रणे पार्थम् विजेष्यति कर्णः प्रहरताम् श्रेष्ठः सर्वान् च अरीन् महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विक्रम विक्रम pos=n,comp=y
शौण्डीरः शौण्डीर pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
अरीन् अरि pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s