Original

हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः ।तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ १९ ॥

Segmented

हतस्य नरकस्य आत्मा कर्ण-मूर्तिम् उपाश्रितः तद् वैरम् संस्मरन् वीर योत्स्यते केशव-अर्जुनौ

Analysis

Word Lemma Parse
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
नरकस्य नरक pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
मूर्तिम् मूर्ति pos=n,g=f,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d