Original

दैत्यरक्षोगणाश्चापि संभूताः क्षत्रयोनिषु ।योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ।गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ॥ १७ ॥

Segmented

दैत्य-रक्षः-गणाः च अपि सम्भूताः क्षत्र-योनिषु योत्स्यन्ति युधि विक्रम्य शत्रुभिस् तव पार्थिव गदाभिः मुसलैः खड्गैः शस्त्रैः उच्चावचैस् तथा

Analysis

Word Lemma Parse
दैत्य दैत्य pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
क्षत्र क्षत्र pos=n,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
शत्रुभिस् शत्रु pos=n,g=m,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
उच्चावचैस् उच्चावच pos=a,g=n,c=3,n=p
तथा तथा pos=i