Original

तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः ।वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ १६ ॥

Segmented

ते ऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः वधम् च एषाम् करिष्यन्ति दैव-युक्ताः महा-बलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
प्रतियोत्स्यन्ति प्रतियुध् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
वधम् वध pos=n,g=m,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
दैव दैव pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p