Original

व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ।सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ।श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ १५ ॥

Segmented

व्याभाषमाणाः च अन्योन्यम् न मे जीवन् विमोक्ष्यसे सर्व-शस्त्र-अस्त्र-मोक्षेन पौरुषे समवस्थिताः श्लाघमानाः कुरु-श्रेष्ठ करिष्यन्ति जन-क्षयम्

Analysis

Word Lemma Parse
व्याभाषमाणाः व्याभाष् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
मोक्षेन मोक्ष pos=n,g=m,c=3,n=s
पौरुषे पौरुष pos=n,g=n,c=7,n=s
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part
श्लाघमानाः श्लाघ् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
जन जन pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s