Original

प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ।हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ।अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ॥ १४ ॥

Segmented

प्रहरिष्यन्ति बन्धुभ्यः स्नेहम् उत्सृज्य दूरतः हृष्टाः पुरुष-शार्दूलाः कलुषीकृत-मानसाः अविज्ञान-विमूढाः च दैवतः च विधि-निर्मितात्

Analysis

Word Lemma Parse
प्रहरिष्यन्ति प्रहृ pos=v,p=3,n=p,l=lrt
बन्धुभ्यः बन्धु pos=n,g=m,c=4,n=p
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दूरतः दूरतस् pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
कलुषीकृत कलुषीकृ pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
अविज्ञान अविज्ञान pos=n,comp=y
विमूढाः विमुह् pos=va,g=m,c=1,n=p,f=part
pos=i
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
विधि विधि pos=n,comp=y
निर्मितात् निर्मा pos=va,g=n,c=5,n=s,f=part