Original

नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् ।नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ॥ १२ ॥

Segmented

न एव पुत्रान् न च भ्रातॄन् न पितॄन् न च बान्धवान् न एव शिष्यान् न च ज्ञातीन् न बालान् स्थविरान् न च

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
pos=i
pos=i
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
pos=i
बालान् बाल pos=n,g=m,c=2,n=p
स्थविरान् स्थविर pos=n,g=m,c=2,n=p
pos=i
pos=i