Original

भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः ।यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ ११ ॥

Segmented

भीष्म-द्रोण-कृप-आदीन् च प्रवेक्ष्यन्ति अपरे ऽसुराः यैः आविष्टा घृणाम् त्यक्त्वा योत्स्यन्ते तव वैरिभिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
प्रवेक्ष्यन्ति प्रविश् pos=v,p=3,n=p,l=lrt
अपरे अपर pos=n,g=m,c=1,n=p
ऽसुराः असुर pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
आविष्टा आविश् pos=va,g=m,c=1,n=p,f=part
घृणाम् घृणा pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
वैरिभिः वैरिन् pos=n,g=m,c=3,n=p