Original

तदलं ते विषादेन भयं तव न विद्यते ।साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः ॥ १० ॥

Segmented

तद् अलम् ते विषादेन भयम् तव न विद्यते साह्य-अर्थम् च हि ते वीराः सम्भूता भुवि दानवाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
विषादेन विषाद pos=n,g=m,c=3,n=s
भयम् भय pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
साह्य साह्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
दानवाः दानव pos=n,g=m,c=1,n=p